A 162-2 Tantrasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 162/2
Title: Tantrasāra
Dimensions: 30 x 10 cm x 416 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4770
Remarks: A 1292/7
Reel No. A 162-2 Inventory No. 75349
Title Tantrasāra
Author Kṛṣṇānanda Bhaṭṭācārya
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fols. are: 250–251
Size 30.0 x 10.0 cm
Folios 416-2+1+1=416
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4770
Manuscript Features
The fol. 247 has been mentioned but the text is not repeated.
After the colophon some exposures appear with word-index.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |
guruṃ ca jñānadātāraṃ kṛṣṇānaṃdena dhīmatā |
tattadgraṃthaga(2)tān vākyān nānārthaṃ pratipadya ca |
saukaryārthaṃ (!) ca saṃkṣepāt taṃtrasāraḥ pratanyate |
ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ |
śāṃ(3)todāṃtaḥ kulīnaś ca vinītaḥ śuddhaveśavān || (fol. 1v1–3)
End
vedārtham arthe viparītalo(2)kān anuprāyo bhavaty eva na lopam avekṣamātaḥ | tvanmukuṭabījaviṣadāṃ karaṇena jātān doṣān kṣamasva tava pāda(3)yugeṣu yāce || ||
śrīkṛṣṇānaṃdabhaṭṭācāryasya saṃgrahaṃ dṛṣṭavā nadhītaśāstrāṇi dhīrādhyāpaya (!) sāṃprataṃ || || (fol. 416v1–3)
Colophon
iti ma(4)hāmahopādhyāyabhaṭṭācāryakṛtas taṃtrasāraḥ samāptaḥ || ||
(5) tailād rakṣa jalād rakṣa, drakṣa (!) sthitilabandhanā (!) |
mūrkhahaste na dātavyaṃ eṣāṃ vadati pustakaṃ ||
śubham || (fol. 416v3–5)
Microfilm Details
Reel No. A 162/2
Date of Filming 15-10-1971
Exposures 132+289=421
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 16v–17r, 282v–283r and exp. 183b–185t are out of focus.
Catalogued by BK
Date 29-01-2007
Bibliography