A 162-2 Tantrasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 162/2
Title: Tantrasāra
Dimensions: 30 x 10 cm x 416 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4770
Remarks: A 1292/7


Reel No. A 162-2 Inventory No. 75349

Title Tantrasāra

Author Kṛṣṇānanda Bhaṭṭācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fols. are: 250–251

Size 30.0 x 10.0 cm

Folios 416-2+1+1=416

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4770

Manuscript Features

The fol. 247 has been mentioned but the text is not repeated.

After the colophon some exposures appear with word-index.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

natvā kṛṣṇapadadvaṃdvaṃ brahmādisuravaṃditaṃ |

guruṃ ca jñānadātāraṃ kṛṣṇānaṃdena dhīmatā |

tattadgraṃthaga(2)tān vākyān nānārthaṃ pratipadya ca |

saukaryārthaṃ (!) ca saṃkṣepāt taṃtrasāraḥ pratanyate |

ucyate prathamaṃ tatra lakṣaṇaṃ guruśiṣyayoḥ |

śāṃ(3)todāṃtaḥ kulīnaś ca vinītaḥ śuddhaveśavān || (fol. 1v1–3)

End

vedārtham arthe viparītalo(2)kān anuprāyo bhavaty eva na lopam avekṣamātaḥ | tvanmukuṭabījaviṣadāṃ karaṇena jātān doṣān kṣamasva tava pāda(3)yugeṣu yāce ||     ||

śrīkṛṣṇānaṃdabhaṭṭācāryasya saṃgrahaṃ dṛṣṭavā nadhītaśāstrāṇi dhīrādhyāpaya (!) sāṃprataṃ ||      || (fol. 416v1–3)

Colophon

iti ma(4)hāmahopādhyāyabhaṭṭācāryakṛtas taṃtrasāraḥ samāptaḥ ||     ||

(5) tailād rakṣa jalād rakṣa, drakṣa (!) sthitilabandhanā (!) |

mūrkhahaste na dātavyaṃ eṣāṃ vadati pustakaṃ ||

śubham || (fol. 416v3–5)

Microfilm Details

Reel No. A 162/2

Date of Filming 15-10-1971

Exposures 132+289=421

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r, 282v–283r and exp. 183b–185t are out of focus.

Catalogued by BK

Date 29-01-2007

Bibliography